Declension table of vyatiṣaṅga

Deva

MasculineSingularDualPlural
Nominativevyatiṣaṅgaḥ vyatiṣaṅgau vyatiṣaṅgāḥ
Vocativevyatiṣaṅga vyatiṣaṅgau vyatiṣaṅgāḥ
Accusativevyatiṣaṅgam vyatiṣaṅgau vyatiṣaṅgān
Instrumentalvyatiṣaṅgeṇa vyatiṣaṅgābhyām vyatiṣaṅgaiḥ vyatiṣaṅgebhiḥ
Dativevyatiṣaṅgāya vyatiṣaṅgābhyām vyatiṣaṅgebhyaḥ
Ablativevyatiṣaṅgāt vyatiṣaṅgābhyām vyatiṣaṅgebhyaḥ
Genitivevyatiṣaṅgasya vyatiṣaṅgayoḥ vyatiṣaṅgāṇām
Locativevyatiṣaṅge vyatiṣaṅgayoḥ vyatiṣaṅgeṣu

Compound vyatiṣaṅga -

Adverb -vyatiṣaṅgam -vyatiṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria