Declension table of ?vyathitavyā

Deva

FeminineSingularDualPlural
Nominativevyathitavyā vyathitavye vyathitavyāḥ
Vocativevyathitavye vyathitavye vyathitavyāḥ
Accusativevyathitavyām vyathitavye vyathitavyāḥ
Instrumentalvyathitavyayā vyathitavyābhyām vyathitavyābhiḥ
Dativevyathitavyāyai vyathitavyābhyām vyathitavyābhyaḥ
Ablativevyathitavyāyāḥ vyathitavyābhyām vyathitavyābhyaḥ
Genitivevyathitavyāyāḥ vyathitavyayoḥ vyathitavyānām
Locativevyathitavyāyām vyathitavyayoḥ vyathitavyāsu

Adverb -vyathitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria