Declension table of ?vyathitavya

Deva

NeuterSingularDualPlural
Nominativevyathitavyam vyathitavye vyathitavyāni
Vocativevyathitavya vyathitavye vyathitavyāni
Accusativevyathitavyam vyathitavye vyathitavyāni
Instrumentalvyathitavyena vyathitavyābhyām vyathitavyaiḥ
Dativevyathitavyāya vyathitavyābhyām vyathitavyebhyaḥ
Ablativevyathitavyāt vyathitavyābhyām vyathitavyebhyaḥ
Genitivevyathitavyasya vyathitavyayoḥ vyathitavyānām
Locativevyathitavye vyathitavyayoḥ vyathitavyeṣu

Compound vyathitavya -

Adverb -vyathitavyam -vyathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria