Declension table of ?vyathitavya

Deva

MasculineSingularDualPlural
Nominativevyathitavyaḥ vyathitavyau vyathitavyāḥ
Vocativevyathitavya vyathitavyau vyathitavyāḥ
Accusativevyathitavyam vyathitavyau vyathitavyān
Instrumentalvyathitavyena vyathitavyābhyām vyathitavyaiḥ vyathitavyebhiḥ
Dativevyathitavyāya vyathitavyābhyām vyathitavyebhyaḥ
Ablativevyathitavyāt vyathitavyābhyām vyathitavyebhyaḥ
Genitivevyathitavyasya vyathitavyayoḥ vyathitavyānām
Locativevyathitavye vyathitavyayoḥ vyathitavyeṣu

Compound vyathitavya -

Adverb -vyathitavyam -vyathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria