Declension table of ?vyathitā

Deva

FeminineSingularDualPlural
Nominativevyathitā vyathite vyathitāḥ
Vocativevyathite vyathite vyathitāḥ
Accusativevyathitām vyathite vyathitāḥ
Instrumentalvyathitayā vyathitābhyām vyathitābhiḥ
Dativevyathitāyai vyathitābhyām vyathitābhyaḥ
Ablativevyathitāyāḥ vyathitābhyām vyathitābhyaḥ
Genitivevyathitāyāḥ vyathitayoḥ vyathitānām
Locativevyathitāyām vyathitayoḥ vyathitāsu

Adverb -vyathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria