Declension table of ?vyathita

Deva

NeuterSingularDualPlural
Nominativevyathitam vyathite vyathitāni
Vocativevyathita vyathite vyathitāni
Accusativevyathitam vyathite vyathitāni
Instrumentalvyathitena vyathitābhyām vyathitaiḥ
Dativevyathitāya vyathitābhyām vyathitebhyaḥ
Ablativevyathitāt vyathitābhyām vyathitebhyaḥ
Genitivevyathitasya vyathitayoḥ vyathitānām
Locativevyathite vyathitayoḥ vyathiteṣu

Compound vyathita -

Adverb -vyathitam -vyathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria