Declension table of ?vyathana

Deva

NeuterSingularDualPlural
Nominativevyathanam vyathane vyathanāni
Vocativevyathana vyathane vyathanāni
Accusativevyathanam vyathane vyathanāni
Instrumentalvyathanena vyathanābhyām vyathanaiḥ
Dativevyathanāya vyathanābhyām vyathanebhyaḥ
Ablativevyathanāt vyathanābhyām vyathanebhyaḥ
Genitivevyathanasya vyathanayoḥ vyathanānām
Locativevyathane vyathanayoḥ vyathaneṣu

Compound vyathana -

Adverb -vyathanam -vyathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria