Declension table of ?vyathakā

Deva

FeminineSingularDualPlural
Nominativevyathakā vyathake vyathakāḥ
Vocativevyathake vyathake vyathakāḥ
Accusativevyathakām vyathake vyathakāḥ
Instrumentalvyathakayā vyathakābhyām vyathakābhiḥ
Dativevyathakāyai vyathakābhyām vyathakābhyaḥ
Ablativevyathakāyāḥ vyathakābhyām vyathakābhyaḥ
Genitivevyathakāyāḥ vyathakayoḥ vyathakānām
Locativevyathakāyām vyathakayoḥ vyathakāsu

Adverb -vyathakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria