Declension table of ?vyathāvat

Deva

MasculineSingularDualPlural
Nominativevyathāvān vyathāvantau vyathāvantaḥ
Vocativevyathāvan vyathāvantau vyathāvantaḥ
Accusativevyathāvantam vyathāvantau vyathāvataḥ
Instrumentalvyathāvatā vyathāvadbhyām vyathāvadbhiḥ
Dativevyathāvate vyathāvadbhyām vyathāvadbhyaḥ
Ablativevyathāvataḥ vyathāvadbhyām vyathāvadbhyaḥ
Genitivevyathāvataḥ vyathāvatoḥ vyathāvatām
Locativevyathāvati vyathāvatoḥ vyathāvatsu

Compound vyathāvat -

Adverb -vyathāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria