Declension table of ?vyathātura

Deva

NeuterSingularDualPlural
Nominativevyathāturam vyathāture vyathāturāṇi
Vocativevyathātura vyathāture vyathāturāṇi
Accusativevyathāturam vyathāture vyathāturāṇi
Instrumentalvyathātureṇa vyathāturābhyām vyathāturaiḥ
Dativevyathāturāya vyathāturābhyām vyathāturebhyaḥ
Ablativevyathāturāt vyathāturābhyām vyathāturebhyaḥ
Genitivevyathāturasya vyathāturayoḥ vyathāturāṇām
Locativevyathāture vyathāturayoḥ vyathātureṣu

Compound vyathātura -

Adverb -vyathāturam -vyathāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria