Declension table of ?vyathārahita

Deva

MasculineSingularDualPlural
Nominativevyathārahitaḥ vyathārahitau vyathārahitāḥ
Vocativevyathārahita vyathārahitau vyathārahitāḥ
Accusativevyathārahitam vyathārahitau vyathārahitān
Instrumentalvyathārahitena vyathārahitābhyām vyathārahitaiḥ vyathārahitebhiḥ
Dativevyathārahitāya vyathārahitābhyām vyathārahitebhyaḥ
Ablativevyathārahitāt vyathārahitābhyām vyathārahitebhyaḥ
Genitivevyathārahitasya vyathārahitayoḥ vyathārahitānām
Locativevyathārahite vyathārahitayoḥ vyathārahiteṣu

Compound vyathārahita -

Adverb -vyathārahitam -vyathārahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria