Declension table of ?vyathānvita

Deva

NeuterSingularDualPlural
Nominativevyathānvitam vyathānvite vyathānvitāni
Vocativevyathānvita vyathānvite vyathānvitāni
Accusativevyathānvitam vyathānvite vyathānvitāni
Instrumentalvyathānvitena vyathānvitābhyām vyathānvitaiḥ
Dativevyathānvitāya vyathānvitābhyām vyathānvitebhyaḥ
Ablativevyathānvitāt vyathānvitābhyām vyathānvitebhyaḥ
Genitivevyathānvitasya vyathānvitayoḥ vyathānvitānām
Locativevyathānvite vyathānvitayoḥ vyathānviteṣu

Compound vyathānvita -

Adverb -vyathānvitam -vyathānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria