Declension table of ?vyathānvita

Deva

MasculineSingularDualPlural
Nominativevyathānvitaḥ vyathānvitau vyathānvitāḥ
Vocativevyathānvita vyathānvitau vyathānvitāḥ
Accusativevyathānvitam vyathānvitau vyathānvitān
Instrumentalvyathānvitena vyathānvitābhyām vyathānvitaiḥ vyathānvitebhiḥ
Dativevyathānvitāya vyathānvitābhyām vyathānvitebhyaḥ
Ablativevyathānvitāt vyathānvitābhyām vyathānvitebhyaḥ
Genitivevyathānvitasya vyathānvitayoḥ vyathānvitānām
Locativevyathānvite vyathānvitayoḥ vyathānviteṣu

Compound vyathānvita -

Adverb -vyathānvitam -vyathānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria