Declension table of ?vyathākulā

Deva

FeminineSingularDualPlural
Nominativevyathākulā vyathākule vyathākulāḥ
Vocativevyathākule vyathākule vyathākulāḥ
Accusativevyathākulām vyathākule vyathākulāḥ
Instrumentalvyathākulayā vyathākulābhyām vyathākulābhiḥ
Dativevyathākulāyai vyathākulābhyām vyathākulābhyaḥ
Ablativevyathākulāyāḥ vyathākulābhyām vyathākulābhyaḥ
Genitivevyathākulāyāḥ vyathākulayoḥ vyathākulānām
Locativevyathākulāyām vyathākulayoḥ vyathākulāsu

Adverb -vyathākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria