Declension table of ?vyathākula

Deva

NeuterSingularDualPlural
Nominativevyathākulam vyathākule vyathākulāni
Vocativevyathākula vyathākule vyathākulāni
Accusativevyathākulam vyathākule vyathākulāni
Instrumentalvyathākulena vyathākulābhyām vyathākulaiḥ
Dativevyathākulāya vyathākulābhyām vyathākulebhyaḥ
Ablativevyathākulāt vyathākulābhyām vyathākulebhyaḥ
Genitivevyathākulasya vyathākulayoḥ vyathākulānām
Locativevyathākule vyathākulayoḥ vyathākuleṣu

Compound vyathākula -

Adverb -vyathākulam -vyathākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria