Declension table of ?vyathākrāntā

Deva

FeminineSingularDualPlural
Nominativevyathākrāntā vyathākrānte vyathākrāntāḥ
Vocativevyathākrānte vyathākrānte vyathākrāntāḥ
Accusativevyathākrāntām vyathākrānte vyathākrāntāḥ
Instrumentalvyathākrāntayā vyathākrāntābhyām vyathākrāntābhiḥ
Dativevyathākrāntāyai vyathākrāntābhyām vyathākrāntābhyaḥ
Ablativevyathākrāntāyāḥ vyathākrāntābhyām vyathākrāntābhyaḥ
Genitivevyathākrāntāyāḥ vyathākrāntayoḥ vyathākrāntānām
Locativevyathākrāntāyām vyathākrāntayoḥ vyathākrāntāsu

Adverb -vyathākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria