Declension table of ?vyathākrānta

Deva

NeuterSingularDualPlural
Nominativevyathākrāntam vyathākrānte vyathākrāntāni
Vocativevyathākrānta vyathākrānte vyathākrāntāni
Accusativevyathākrāntam vyathākrānte vyathākrāntāni
Instrumentalvyathākrāntena vyathākrāntābhyām vyathākrāntaiḥ
Dativevyathākrāntāya vyathākrāntābhyām vyathākrāntebhyaḥ
Ablativevyathākrāntāt vyathākrāntābhyām vyathākrāntebhyaḥ
Genitivevyathākrāntasya vyathākrāntayoḥ vyathākrāntānām
Locativevyathākrānte vyathākrāntayoḥ vyathākrānteṣu

Compound vyathākrānta -

Adverb -vyathākrāntam -vyathākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria