Declension table of ?vyasutva

Deva

NeuterSingularDualPlural
Nominativevyasutvam vyasutve vyasutvāni
Vocativevyasutva vyasutve vyasutvāni
Accusativevyasutvam vyasutve vyasutvāni
Instrumentalvyasutvena vyasutvābhyām vyasutvaiḥ
Dativevyasutvāya vyasutvābhyām vyasutvebhyaḥ
Ablativevyasutvāt vyasutvābhyām vyasutvebhyaḥ
Genitivevyasutvasya vyasutvayoḥ vyasutvānām
Locativevyasutve vyasutvayoḥ vyasutveṣu

Compound vyasutva -

Adverb -vyasutvam -vyasutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria