Declension table of ?vyastikākṛta

Deva

NeuterSingularDualPlural
Nominativevyastikākṛtam vyastikākṛte vyastikākṛtāni
Vocativevyastikākṛta vyastikākṛte vyastikākṛtāni
Accusativevyastikākṛtam vyastikākṛte vyastikākṛtāni
Instrumentalvyastikākṛtena vyastikākṛtābhyām vyastikākṛtaiḥ
Dativevyastikākṛtāya vyastikākṛtābhyām vyastikākṛtebhyaḥ
Ablativevyastikākṛtāt vyastikākṛtābhyām vyastikākṛtebhyaḥ
Genitivevyastikākṛtasya vyastikākṛtayoḥ vyastikākṛtānām
Locativevyastikākṛte vyastikākṛtayoḥ vyastikākṛteṣu

Compound vyastikākṛta -

Adverb -vyastikākṛtam -vyastikākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria