Declension table of ?vyastikākṛta

Deva

MasculineSingularDualPlural
Nominativevyastikākṛtaḥ vyastikākṛtau vyastikākṛtāḥ
Vocativevyastikākṛta vyastikākṛtau vyastikākṛtāḥ
Accusativevyastikākṛtam vyastikākṛtau vyastikākṛtān
Instrumentalvyastikākṛtena vyastikākṛtābhyām vyastikākṛtaiḥ vyastikākṛtebhiḥ
Dativevyastikākṛtāya vyastikākṛtābhyām vyastikākṛtebhyaḥ
Ablativevyastikākṛtāt vyastikākṛtābhyām vyastikākṛtebhyaḥ
Genitivevyastikākṛtasya vyastikākṛtayoḥ vyastikākṛtānām
Locativevyastikākṛte vyastikākṛtayoḥ vyastikākṛteṣu

Compound vyastikākṛta -

Adverb -vyastikākṛtam -vyastikākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria