Declension table of ?vyasthaka

Deva

NeuterSingularDualPlural
Nominativevyasthakam vyasthake vyasthakāni
Vocativevyasthaka vyasthake vyasthakāni
Accusativevyasthakam vyasthake vyasthakāni
Instrumentalvyasthakena vyasthakābhyām vyasthakaiḥ
Dativevyasthakāya vyasthakābhyām vyasthakebhyaḥ
Ablativevyasthakāt vyasthakābhyām vyasthakebhyaḥ
Genitivevyasthakasya vyasthakayoḥ vyasthakānām
Locativevyasthake vyasthakayoḥ vyasthakeṣu

Compound vyasthaka -

Adverb -vyasthakam -vyasthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria