Declension table of ?vyastavidhi

Deva

MasculineSingularDualPlural
Nominativevyastavidhiḥ vyastavidhī vyastavidhayaḥ
Vocativevyastavidhe vyastavidhī vyastavidhayaḥ
Accusativevyastavidhim vyastavidhī vyastavidhīn
Instrumentalvyastavidhinā vyastavidhibhyām vyastavidhibhiḥ
Dativevyastavidhaye vyastavidhibhyām vyastavidhibhyaḥ
Ablativevyastavidheḥ vyastavidhibhyām vyastavidhibhyaḥ
Genitivevyastavidheḥ vyastavidhyoḥ vyastavidhīnām
Locativevyastavidhau vyastavidhyoḥ vyastavidhiṣu

Compound vyastavidhi -

Adverb -vyastavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria