Declension table of ?vyastavṛtti

Deva

MasculineSingularDualPlural
Nominativevyastavṛttiḥ vyastavṛttī vyastavṛttayaḥ
Vocativevyastavṛtte vyastavṛttī vyastavṛttayaḥ
Accusativevyastavṛttim vyastavṛttī vyastavṛttīn
Instrumentalvyastavṛttinā vyastavṛttibhyām vyastavṛttibhiḥ
Dativevyastavṛttaye vyastavṛttibhyām vyastavṛttibhyaḥ
Ablativevyastavṛtteḥ vyastavṛttibhyām vyastavṛttibhyaḥ
Genitivevyastavṛtteḥ vyastavṛttyoḥ vyastavṛttīnām
Locativevyastavṛttau vyastavṛttyoḥ vyastavṛttiṣu

Compound vyastavṛtti -

Adverb -vyastavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria