Declension table of ?vyastatva

Deva

NeuterSingularDualPlural
Nominativevyastatvam vyastatve vyastatvāni
Vocativevyastatva vyastatve vyastatvāni
Accusativevyastatvam vyastatve vyastatvāni
Instrumentalvyastatvena vyastatvābhyām vyastatvaiḥ
Dativevyastatvāya vyastatvābhyām vyastatvebhyaḥ
Ablativevyastatvāt vyastatvābhyām vyastatvebhyaḥ
Genitivevyastatvasya vyastatvayoḥ vyastatvānām
Locativevyastatve vyastatvayoḥ vyastatveṣu

Compound vyastatva -

Adverb -vyastatvam -vyastatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria