Declension table of ?vyastatrairāśika

Deva

NeuterSingularDualPlural
Nominativevyastatrairāśikam vyastatrairāśike vyastatrairāśikāni
Vocativevyastatrairāśika vyastatrairāśike vyastatrairāśikāni
Accusativevyastatrairāśikam vyastatrairāśike vyastatrairāśikāni
Instrumentalvyastatrairāśikena vyastatrairāśikābhyām vyastatrairāśikaiḥ
Dativevyastatrairāśikāya vyastatrairāśikābhyām vyastatrairāśikebhyaḥ
Ablativevyastatrairāśikāt vyastatrairāśikābhyām vyastatrairāśikebhyaḥ
Genitivevyastatrairāśikasya vyastatrairāśikayoḥ vyastatrairāśikānām
Locativevyastatrairāśike vyastatrairāśikayoḥ vyastatrairāśikeṣu

Compound vyastatrairāśika -

Adverb -vyastatrairāśikam -vyastatrairāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria