Declension table of ?vyastarātrindiva

Deva

MasculineSingularDualPlural
Nominativevyastarātrindivaḥ vyastarātrindivau vyastarātrindivāḥ
Vocativevyastarātrindiva vyastarātrindivau vyastarātrindivāḥ
Accusativevyastarātrindivam vyastarātrindivau vyastarātrindivān
Instrumentalvyastarātrindivena vyastarātrindivābhyām vyastarātrindivaiḥ vyastarātrindivebhiḥ
Dativevyastarātrindivāya vyastarātrindivābhyām vyastarātrindivebhyaḥ
Ablativevyastarātrindivāt vyastarātrindivābhyām vyastarātrindivebhyaḥ
Genitivevyastarātrindivasya vyastarātrindivayoḥ vyastarātrindivānām
Locativevyastarātrindive vyastarātrindivayoḥ vyastarātrindiveṣu

Compound vyastarātrindiva -

Adverb -vyastarātrindivam -vyastarātrindivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria