Declension table of ?vyastapuccha

Deva

NeuterSingularDualPlural
Nominativevyastapuccham vyastapucche vyastapucchāni
Vocativevyastapuccha vyastapucche vyastapucchāni
Accusativevyastapuccham vyastapucche vyastapucchāni
Instrumentalvyastapucchena vyastapucchābhyām vyastapucchaiḥ
Dativevyastapucchāya vyastapucchābhyām vyastapucchebhyaḥ
Ablativevyastapucchāt vyastapucchābhyām vyastapucchebhyaḥ
Genitivevyastapucchasya vyastapucchayoḥ vyastapucchānām
Locativevyastapucche vyastapucchayoḥ vyastapuccheṣu

Compound vyastapuccha -

Adverb -vyastapuccham -vyastapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria