Declension table of ?vyastapada

Deva

NeuterSingularDualPlural
Nominativevyastapadam vyastapade vyastapadāni
Vocativevyastapada vyastapade vyastapadāni
Accusativevyastapadam vyastapade vyastapadāni
Instrumentalvyastapadena vyastapadābhyām vyastapadaiḥ
Dativevyastapadāya vyastapadābhyām vyastapadebhyaḥ
Ablativevyastapadāt vyastapadābhyām vyastapadebhyaḥ
Genitivevyastapadasya vyastapadayoḥ vyastapadānām
Locativevyastapade vyastapadayoḥ vyastapadeṣu

Compound vyastapada -

Adverb -vyastapadam -vyastapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria