Declension table of ?vyastanyāsā

Deva

FeminineSingularDualPlural
Nominativevyastanyāsā vyastanyāse vyastanyāsāḥ
Vocativevyastanyāse vyastanyāse vyastanyāsāḥ
Accusativevyastanyāsām vyastanyāse vyastanyāsāḥ
Instrumentalvyastanyāsayā vyastanyāsābhyām vyastanyāsābhiḥ
Dativevyastanyāsāyai vyastanyāsābhyām vyastanyāsābhyaḥ
Ablativevyastanyāsāyāḥ vyastanyāsābhyām vyastanyāsābhyaḥ
Genitivevyastanyāsāyāḥ vyastanyāsayoḥ vyastanyāsānām
Locativevyastanyāsāyām vyastanyāsayoḥ vyastanyāsāsu

Adverb -vyastanyāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria