Declension table of ?vyastanyāsa

Deva

NeuterSingularDualPlural
Nominativevyastanyāsam vyastanyāse vyastanyāsāni
Vocativevyastanyāsa vyastanyāse vyastanyāsāni
Accusativevyastanyāsam vyastanyāse vyastanyāsāni
Instrumentalvyastanyāsena vyastanyāsābhyām vyastanyāsaiḥ
Dativevyastanyāsāya vyastanyāsābhyām vyastanyāsebhyaḥ
Ablativevyastanyāsāt vyastanyāsābhyām vyastanyāsebhyaḥ
Genitivevyastanyāsasya vyastanyāsayoḥ vyastanyāsānām
Locativevyastanyāse vyastanyāsayoḥ vyastanyāseṣu

Compound vyastanyāsa -

Adverb -vyastanyāsam -vyastanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria