Declension table of ?vyastanyāsa

Deva

MasculineSingularDualPlural
Nominativevyastanyāsaḥ vyastanyāsau vyastanyāsāḥ
Vocativevyastanyāsa vyastanyāsau vyastanyāsāḥ
Accusativevyastanyāsam vyastanyāsau vyastanyāsān
Instrumentalvyastanyāsena vyastanyāsābhyām vyastanyāsaiḥ vyastanyāsebhiḥ
Dativevyastanyāsāya vyastanyāsābhyām vyastanyāsebhyaḥ
Ablativevyastanyāsāt vyastanyāsābhyām vyastanyāsebhyaḥ
Genitivevyastanyāsasya vyastanyāsayoḥ vyastanyāsānām
Locativevyastanyāse vyastanyāsayoḥ vyastanyāseṣu

Compound vyastanyāsa -

Adverb -vyastanyāsam -vyastanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria