Declension table of ?vyastakeśī

Deva

FeminineSingularDualPlural
Nominativevyastakeśī vyastakeśyau vyastakeśyaḥ
Vocativevyastakeśi vyastakeśyau vyastakeśyaḥ
Accusativevyastakeśīm vyastakeśyau vyastakeśīḥ
Instrumentalvyastakeśyā vyastakeśībhyām vyastakeśībhiḥ
Dativevyastakeśyai vyastakeśībhyām vyastakeśībhyaḥ
Ablativevyastakeśyāḥ vyastakeśībhyām vyastakeśībhyaḥ
Genitivevyastakeśyāḥ vyastakeśyoḥ vyastakeśīnām
Locativevyastakeśyām vyastakeśyoḥ vyastakeśīṣu

Compound vyastakeśi - vyastakeśī -

Adverb -vyastakeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria