Declension table of ?vyastakeśa

Deva

NeuterSingularDualPlural
Nominativevyastakeśam vyastakeśe vyastakeśāni
Vocativevyastakeśa vyastakeśe vyastakeśāni
Accusativevyastakeśam vyastakeśe vyastakeśāni
Instrumentalvyastakeśena vyastakeśābhyām vyastakeśaiḥ
Dativevyastakeśāya vyastakeśābhyām vyastakeśebhyaḥ
Ablativevyastakeśāt vyastakeśābhyām vyastakeśebhyaḥ
Genitivevyastakeśasya vyastakeśayoḥ vyastakeśānām
Locativevyastakeśe vyastakeśayoḥ vyastakeśeṣu

Compound vyastakeśa -

Adverb -vyastakeśam -vyastakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria