Declension table of ?vyasanodayā

Deva

FeminineSingularDualPlural
Nominativevyasanodayā vyasanodaye vyasanodayāḥ
Vocativevyasanodaye vyasanodaye vyasanodayāḥ
Accusativevyasanodayām vyasanodaye vyasanodayāḥ
Instrumentalvyasanodayayā vyasanodayābhyām vyasanodayābhiḥ
Dativevyasanodayāyai vyasanodayābhyām vyasanodayābhyaḥ
Ablativevyasanodayāyāḥ vyasanodayābhyām vyasanodayābhyaḥ
Genitivevyasanodayāyāḥ vyasanodayayoḥ vyasanodayānām
Locativevyasanodayāyām vyasanodayayoḥ vyasanodayāsu

Adverb -vyasanodayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria