Declension table of ?vyasanīya

Deva

MasculineSingularDualPlural
Nominativevyasanīyaḥ vyasanīyau vyasanīyāḥ
Vocativevyasanīya vyasanīyau vyasanīyāḥ
Accusativevyasanīyam vyasanīyau vyasanīyān
Instrumentalvyasanīyena vyasanīyābhyām vyasanīyaiḥ vyasanīyebhiḥ
Dativevyasanīyāya vyasanīyābhyām vyasanīyebhyaḥ
Ablativevyasanīyāt vyasanīyābhyām vyasanīyebhyaḥ
Genitivevyasanīyasya vyasanīyayoḥ vyasanīyānām
Locativevyasanīye vyasanīyayoḥ vyasanīyeṣu

Compound vyasanīya -

Adverb -vyasanīyam -vyasanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria