Declension table of ?vyasanavat

Deva

NeuterSingularDualPlural
Nominativevyasanavat vyasanavantī vyasanavatī vyasanavanti
Vocativevyasanavat vyasanavantī vyasanavatī vyasanavanti
Accusativevyasanavat vyasanavantī vyasanavatī vyasanavanti
Instrumentalvyasanavatā vyasanavadbhyām vyasanavadbhiḥ
Dativevyasanavate vyasanavadbhyām vyasanavadbhyaḥ
Ablativevyasanavataḥ vyasanavadbhyām vyasanavadbhyaḥ
Genitivevyasanavataḥ vyasanavatoḥ vyasanavatām
Locativevyasanavati vyasanavatoḥ vyasanavatsu

Adverb -vyasanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria