Declension table of ?vyasanavat

Deva

MasculineSingularDualPlural
Nominativevyasanavān vyasanavantau vyasanavantaḥ
Vocativevyasanavan vyasanavantau vyasanavantaḥ
Accusativevyasanavantam vyasanavantau vyasanavataḥ
Instrumentalvyasanavatā vyasanavadbhyām vyasanavadbhiḥ
Dativevyasanavate vyasanavadbhyām vyasanavadbhyaḥ
Ablativevyasanavataḥ vyasanavadbhyām vyasanavadbhyaḥ
Genitivevyasanavataḥ vyasanavatoḥ vyasanavatām
Locativevyasanavati vyasanavatoḥ vyasanavatsu

Compound vyasanavat -

Adverb -vyasanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria