Declension table of ?vyasanavāgurā

Deva

FeminineSingularDualPlural
Nominativevyasanavāgurā vyasanavāgure vyasanavāgurāḥ
Vocativevyasanavāgure vyasanavāgure vyasanavāgurāḥ
Accusativevyasanavāgurām vyasanavāgure vyasanavāgurāḥ
Instrumentalvyasanavāgurayā vyasanavāgurābhyām vyasanavāgurābhiḥ
Dativevyasanavāgurāyai vyasanavāgurābhyām vyasanavāgurābhyaḥ
Ablativevyasanavāgurāyāḥ vyasanavāgurābhyām vyasanavāgurābhyaḥ
Genitivevyasanavāgurāyāḥ vyasanavāgurayoḥ vyasanavāgurāṇām
Locativevyasanavāgurāyām vyasanavāgurayoḥ vyasanavāgurāsu

Adverb -vyasanavāguram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria