Declension table of ?vyasanasaṃsthitā

Deva

FeminineSingularDualPlural
Nominativevyasanasaṃsthitā vyasanasaṃsthite vyasanasaṃsthitāḥ
Vocativevyasanasaṃsthite vyasanasaṃsthite vyasanasaṃsthitāḥ
Accusativevyasanasaṃsthitām vyasanasaṃsthite vyasanasaṃsthitāḥ
Instrumentalvyasanasaṃsthitayā vyasanasaṃsthitābhyām vyasanasaṃsthitābhiḥ
Dativevyasanasaṃsthitāyai vyasanasaṃsthitābhyām vyasanasaṃsthitābhyaḥ
Ablativevyasanasaṃsthitāyāḥ vyasanasaṃsthitābhyām vyasanasaṃsthitābhyaḥ
Genitivevyasanasaṃsthitāyāḥ vyasanasaṃsthitayoḥ vyasanasaṃsthitānām
Locativevyasanasaṃsthitāyām vyasanasaṃsthitayoḥ vyasanasaṃsthitāsu

Adverb -vyasanasaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria