Declension table of ?vyasanarakṣiṇī

Deva

FeminineSingularDualPlural
Nominativevyasanarakṣiṇī vyasanarakṣiṇyau vyasanarakṣiṇyaḥ
Vocativevyasanarakṣiṇi vyasanarakṣiṇyau vyasanarakṣiṇyaḥ
Accusativevyasanarakṣiṇīm vyasanarakṣiṇyau vyasanarakṣiṇīḥ
Instrumentalvyasanarakṣiṇyā vyasanarakṣiṇībhyām vyasanarakṣiṇībhiḥ
Dativevyasanarakṣiṇyai vyasanarakṣiṇībhyām vyasanarakṣiṇībhyaḥ
Ablativevyasanarakṣiṇyāḥ vyasanarakṣiṇībhyām vyasanarakṣiṇībhyaḥ
Genitivevyasanarakṣiṇyāḥ vyasanarakṣiṇyoḥ vyasanarakṣiṇīnām
Locativevyasanarakṣiṇyām vyasanarakṣiṇyoḥ vyasanarakṣiṇīṣu

Compound vyasanarakṣiṇi - vyasanarakṣiṇī -

Adverb -vyasanarakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria