Declension table of ?vyasanaprahāriṇī

Deva

FeminineSingularDualPlural
Nominativevyasanaprahāriṇī vyasanaprahāriṇyau vyasanaprahāriṇyaḥ
Vocativevyasanaprahāriṇi vyasanaprahāriṇyau vyasanaprahāriṇyaḥ
Accusativevyasanaprahāriṇīm vyasanaprahāriṇyau vyasanaprahāriṇīḥ
Instrumentalvyasanaprahāriṇyā vyasanaprahāriṇībhyām vyasanaprahāriṇībhiḥ
Dativevyasanaprahāriṇyai vyasanaprahāriṇībhyām vyasanaprahāriṇībhyaḥ
Ablativevyasanaprahāriṇyāḥ vyasanaprahāriṇībhyām vyasanaprahāriṇībhyaḥ
Genitivevyasanaprahāriṇyāḥ vyasanaprahāriṇyoḥ vyasanaprahāriṇīnām
Locativevyasanaprahāriṇyām vyasanaprahāriṇyoḥ vyasanaprahāriṇīṣu

Compound vyasanaprahāriṇi - vyasanaprahāriṇī -

Adverb -vyasanaprahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria