Declension table of ?vyasanāvāpa

Deva

MasculineSingularDualPlural
Nominativevyasanāvāpaḥ vyasanāvāpau vyasanāvāpāḥ
Vocativevyasanāvāpa vyasanāvāpau vyasanāvāpāḥ
Accusativevyasanāvāpam vyasanāvāpau vyasanāvāpān
Instrumentalvyasanāvāpena vyasanāvāpābhyām vyasanāvāpaiḥ vyasanāvāpebhiḥ
Dativevyasanāvāpāya vyasanāvāpābhyām vyasanāvāpebhyaḥ
Ablativevyasanāvāpāt vyasanāvāpābhyām vyasanāvāpebhyaḥ
Genitivevyasanāvāpasya vyasanāvāpayoḥ vyasanāvāpānām
Locativevyasanāvāpe vyasanāvāpayoḥ vyasanāvāpeṣu

Compound vyasanāvāpa -

Adverb -vyasanāvāpam -vyasanāvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria