Declension table of ?vyasanātyaya

Deva

MasculineSingularDualPlural
Nominativevyasanātyayaḥ vyasanātyayau vyasanātyayāḥ
Vocativevyasanātyaya vyasanātyayau vyasanātyayāḥ
Accusativevyasanātyayam vyasanātyayau vyasanātyayān
Instrumentalvyasanātyayena vyasanātyayābhyām vyasanātyayaiḥ vyasanātyayebhiḥ
Dativevyasanātyayāya vyasanātyayābhyām vyasanātyayebhyaḥ
Ablativevyasanātyayāt vyasanātyayābhyām vyasanātyayebhyaḥ
Genitivevyasanātyayasya vyasanātyayayoḥ vyasanātyayānām
Locativevyasanātyaye vyasanātyayayoḥ vyasanātyayeṣu

Compound vyasanātyaya -

Adverb -vyasanātyayam -vyasanātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria