Declension table of ?vyasanātibhāra

Deva

NeuterSingularDualPlural
Nominativevyasanātibhāram vyasanātibhāre vyasanātibhārāṇi
Vocativevyasanātibhāra vyasanātibhāre vyasanātibhārāṇi
Accusativevyasanātibhāram vyasanātibhāre vyasanātibhārāṇi
Instrumentalvyasanātibhāreṇa vyasanātibhārābhyām vyasanātibhāraiḥ
Dativevyasanātibhārāya vyasanātibhārābhyām vyasanātibhārebhyaḥ
Ablativevyasanātibhārāt vyasanātibhārābhyām vyasanātibhārebhyaḥ
Genitivevyasanātibhārasya vyasanātibhārayoḥ vyasanātibhārāṇām
Locativevyasanātibhāre vyasanātibhārayoḥ vyasanātibhāreṣu

Compound vyasanātibhāra -

Adverb -vyasanātibhāram -vyasanātibhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria