Declension table of ?vyasanāpluta

Deva

NeuterSingularDualPlural
Nominativevyasanāplutam vyasanāplute vyasanāplutāni
Vocativevyasanāpluta vyasanāplute vyasanāplutāni
Accusativevyasanāplutam vyasanāplute vyasanāplutāni
Instrumentalvyasanāplutena vyasanāplutābhyām vyasanāplutaiḥ
Dativevyasanāplutāya vyasanāplutābhyām vyasanāplutebhyaḥ
Ablativevyasanāplutāt vyasanāplutābhyām vyasanāplutebhyaḥ
Genitivevyasanāplutasya vyasanāplutayoḥ vyasanāplutānām
Locativevyasanāplute vyasanāplutayoḥ vyasanāpluteṣu

Compound vyasanāpluta -

Adverb -vyasanāplutam -vyasanāplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria