Declension table of ?vyasanāpluta

Deva

MasculineSingularDualPlural
Nominativevyasanāplutaḥ vyasanāplutau vyasanāplutāḥ
Vocativevyasanāpluta vyasanāplutau vyasanāplutāḥ
Accusativevyasanāplutam vyasanāplutau vyasanāplutān
Instrumentalvyasanāplutena vyasanāplutābhyām vyasanāplutaiḥ vyasanāplutebhiḥ
Dativevyasanāplutāya vyasanāplutābhyām vyasanāplutebhyaḥ
Ablativevyasanāplutāt vyasanāplutābhyām vyasanāplutebhyaḥ
Genitivevyasanāplutasya vyasanāplutayoḥ vyasanāplutānām
Locativevyasanāplute vyasanāplutayoḥ vyasanāpluteṣu

Compound vyasanāpluta -

Adverb -vyasanāplutam -vyasanāplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria