Declension table of ?vyasanānvita

Deva

NeuterSingularDualPlural
Nominativevyasanānvitam vyasanānvite vyasanānvitāni
Vocativevyasanānvita vyasanānvite vyasanānvitāni
Accusativevyasanānvitam vyasanānvite vyasanānvitāni
Instrumentalvyasanānvitena vyasanānvitābhyām vyasanānvitaiḥ
Dativevyasanānvitāya vyasanānvitābhyām vyasanānvitebhyaḥ
Ablativevyasanānvitāt vyasanānvitābhyām vyasanānvitebhyaḥ
Genitivevyasanānvitasya vyasanānvitayoḥ vyasanānvitānām
Locativevyasanānvite vyasanānvitayoḥ vyasanānviteṣu

Compound vyasanānvita -

Adverb -vyasanānvitam -vyasanānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria