Declension table of ?vyasanānvita

Deva

MasculineSingularDualPlural
Nominativevyasanānvitaḥ vyasanānvitau vyasanānvitāḥ
Vocativevyasanānvita vyasanānvitau vyasanānvitāḥ
Accusativevyasanānvitam vyasanānvitau vyasanānvitān
Instrumentalvyasanānvitena vyasanānvitābhyām vyasanānvitaiḥ vyasanānvitebhiḥ
Dativevyasanānvitāya vyasanānvitābhyām vyasanānvitebhyaḥ
Ablativevyasanānvitāt vyasanānvitābhyām vyasanānvitebhyaḥ
Genitivevyasanānvitasya vyasanānvitayoḥ vyasanānvitānām
Locativevyasanānvite vyasanānvitayoḥ vyasanānviteṣu

Compound vyasanānvita -

Adverb -vyasanānvitam -vyasanānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria