Declension table of vyasana

Deva

NeuterSingularDualPlural
Nominativevyasanam vyasane vyasanāni
Vocativevyasana vyasane vyasanāni
Accusativevyasanam vyasane vyasanāni
Instrumentalvyasanena vyasanābhyām vyasanaiḥ
Dativevyasanāya vyasanābhyām vyasanebhyaḥ
Ablativevyasanāt vyasanābhyām vyasanebhyaḥ
Genitivevyasanasya vyasanayoḥ vyasanānām
Locativevyasane vyasanayoḥ vyasaneṣu

Compound vyasana -

Adverb -vyasanam -vyasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria