Declension table of ?vyarthayatna

Deva

MasculineSingularDualPlural
Nominativevyarthayatnaḥ vyarthayatnau vyarthayatnāḥ
Vocativevyarthayatna vyarthayatnau vyarthayatnāḥ
Accusativevyarthayatnam vyarthayatnau vyarthayatnān
Instrumentalvyarthayatnena vyarthayatnābhyām vyarthayatnaiḥ vyarthayatnebhiḥ
Dativevyarthayatnāya vyarthayatnābhyām vyarthayatnebhyaḥ
Ablativevyarthayatnāt vyarthayatnābhyām vyarthayatnebhyaḥ
Genitivevyarthayatnasya vyarthayatnayoḥ vyarthayatnānām
Locativevyarthayatne vyarthayatnayoḥ vyarthayatneṣu

Compound vyarthayatna -

Adverb -vyarthayatnam -vyarthayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria